南传早晚课
南传上座部佛法, 精选 ·隆波帕默尊者使用的南传上座部佛教早晚课诵本
下载视频:[True-Dhamma网盘]
一、礼敬三宝 (Homage to the Triple Gem)
礼佛三拜
礼敬佛 (Homage to the Buddha)
Arahaṃ sammā-sambuddho bhagavā 世尊是阿罗汉、正等正觉者
Buddhaṃ bhagavantaṃ abhivādemi 我礼敬佛陀、世尊 (一拜)
礼敬法 (Homage to the Dhamma)
Svākkhāto bhagavatā dhammo 法乃世尊所善妙宣说
Dhammaṃ namassāmi 我礼敬法 (一拜)
礼敬僧 (Homage to the Sangha)
Supaṭipanno bhagavato sāvaka-saṅgho 僧伽—世尊之弟子, 是善行于道者
Saṅghaṃ namāmi 我礼敬僧伽 (一拜)
二、皈敬偈 (Praise of the Triple Gem)
Namo tassa bhagavato arahato sammā-sambuddhassa 礼敬世尊、阿罗汉、正等正觉者 (三遍)
三、三皈依 (The Three Refuges)
初皈依
Buddhaṃ saraṇaṃ gacchāmi 我皈依佛 Dhammaṃ saraṇaṃ gacchāmi 我皈依法 Saṅghaṃ saraṇaṃ gacchāmi 我皈依僧
二皈依
Dutiyampi Buddhaṃ saraṇaṃ gacchāmi 第二次我皈依佛 Dutiyampi Dhammaṃ saraṇaṃ gacchāmi 第二次我皈依法 Dutiyampi Saṅghaṃ saraṇaṃ gacchāmi 第二次我皈依僧
三皈依
Tatiyampi Buddhaṃ saraṇaṃ gacchāmi 第三次我皈依佛 Tatiyampi Dhammaṃ saraṇaṃ gacchāmi 第三次我皈依法 Tatiyampi Saṅghaṃ saraṇaṃ gacchāmi 第三次我皈依僧
四、佛法僧随念 (Recollection of the Triple Gem)
佛随念 (Buddhānussati)
Itipi so bhagavā arahaṃ sammā-sambuddho, 世尊如是:是阿罗汉、正自觉者, vijjā-caraṇa-sampanno sugato lokavidū, 明行具足、善逝、世间解, anuttaro purisa-damma-sārathi, 无上士、调御丈夫, satthā deva-manussānaṃ buddho bhagavā’ti. 天人师、佛陀、世尊。
法随念 (Dhammānussati)
Svākkhāto bhagavatā dhammo, 法乃世尊所善妙宣说, sandiṭṭhiko akāliko ehipassiko, 可亲自见证、不被时间所限制、可邀请他人来见证, opanayiko paccattaṃ veditabbo viññūhī’ti. 导向涅槃、智者皆能各自证知。
僧随念 (Saṅghānussati)
Supaṭipanno bhagavato sāvaka-saṅgho, 僧伽—世尊的弟子, 是善行道者, ujupaṭipanno bhagavato sāvaka-saṅgho, 是正直行道者, ñāyapaṭipanno bhagavato sāvaka-saṅgho, 是如理行道者, sāmīcipaṭipanno bhagavato sāvaka-saṅgho, 是正当行道者。 yadidaṃ cattāri purisa-yugāni aṭṭha purisa-puggalā, 他们即是四双八辈。 esa bhagavato sāvaka-saṅgho, 此乃世尊的弟子—僧伽。 āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo, 应受供养、应受殷勤礼敬、应受布施、应受合掌礼敬, anuttaraṃ puññakkhettaṃ lokassā’ti. 是世间无上的福田。
五、五法随念 (Five Subjects for Frequent Recollection)
Abhiṇhapaccavekkhaṇapāṭhaṃ 需要经常思惟的五法
- 我们是会衰老的, 这是必然的;想要超越衰老是不可能的。
- 我们的身体会生病, 这是必然的;想要超越病痛是不可能的。
- 我们将死亡, 这是必然的;想要跨越死亡, 是不可能的。
- 我们将与所爱的对象分离, 这是必然的;我们定会遇到不喜欢的 (情况), 这是自然的;想要超越“爱别离、怨憎会”是不可能的。
- 每个人都有属于自己的业,我们所遭遇的一切都是由自己的业来决定的。正因为我们有业, 所以才会出生。万般带不走, 唯有业随身。业, 乃是我们的靠山。无论我们造何种业, 无论是善业或恶业,我们都将继承其相应的果报。
我们应当每天反复这样提醒自己, 好好体会。
六、慈悲喜舍篇 (Reflection on Universal Well-Being)
愿自安乐
Ahaṃ sukhito homi 愿我快乐 Niddukkho homi 远离诸苦 Avero homi 无敌意 Abyāpajjho homi 无嗔害 Anīgho homi 无恼乱 Sukhī attānaṃ pariharāmi 善守自身的安乐
愿众生安乐
Sabbe sattā sukhitā hontu 愿一切有情快乐 Sabbe sattā averā hontu 愿一切有情无敌意 Sabbe sattā abyāpajjhā hontu 愿一切有情无嗔害 Sabbe sattā anīghā hontu 愿一切有情无恼乱 Sabbe sattā sukhī attānaṃ pariharantu 愿一切有情善守自身的安乐 Sabbe sattā sabba-dukkhā pamuccantu 愿一切有情速离诸苦 Sabbe sattā laddha-sampattito mā vigacchantu 愿一切有情不失去自己所获得的资产或成就
业果法则思惟
Sabbe sattā kammassakā, kammadāyādā, kammayonī, kammabandhū, kammapaṭisaraṇā. 一切有情是业的所有者, 业的继承者, 以业为根源, 以业为亲属, 以业为所依。 Yaṃ kammaṃ karissanti kalyāṇaṃ vā pāpakaṃ vā, tassa dāyādā bhavissanti. 无论所造的是善业或恶业, 都将是其承受者。
祝福(泰文及巴利文)
Sabbe sattā sadā hontu averā sukha-jīvino 愿一切有情无敌意,常在快乐之中。
Ko Buang Sad Tang Lai Zong Ben Pu Mai Mi Wen Do Gun ขอปวงสัตว์ทั้งหลาย จงเป็นผู้ไม่มีเวรต่อกัน 愿一切有情无敌意 Ben Pu Dum Rong Cip Yu Ben Suk Tuk Mua Ted เป็นผู้ดำรงชีพอยู่เป็นสุขทุกเมื่อเถิด 常在快乐之中
功德回向
Kataṃ puñña-phalaṃ mayhaṃ, sabbe bhāgī bhavantu te. 愿一切有情皆能分享我所具备的功德。
Ko Sad Tung Sin Nan, Zong Ben Pu mi Suan Dai Sa-wei Pon Bun, An Ka Pa Zao Dai Bam Pen Pen Laew Nan Ten. ขอสัตว์ทั้งสิ้นนั้น จงเป็นผู้มีส่วนได้เสวยผลบุญ อันข้าพเจ้าได้บำเพ็ญแล้วนั้นเทอญ 愿一切有情皆能分享我所具备的功德。
视频整理:静虑林